B 359-2 Antyeṣṭipaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 359/2
Title: Antyeṣṭipaddhati
Dimensions: 19 x 6.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1638
Remarks: AN: 5-1638


Reel No. B 359-2 Inventory No. 3384

Title Antyeṣṭipaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 19.0 x 6.5 cm

Folios 8

Lines per Folio 6

Foliation figures in middle right-hand margin and word ā is in the middle left-hand margin of the verso

Scribe Manohara Karmācārya

Place of Deposit NAK

Accession No. 1/1638

Manuscript Features

AN: 5-1638

Excerpts

Beginning

❖ oṃ namaḥ śrībhairavāya⟨ḥ⟩ ||

kvākāśaḥ kvaśamiraṇaḥ kva dahaṇaḥ kvāpaḥ kva viśvambharaḥ

ko brahmā kva janārddana[ḥ] kva ca nidhiḥ kvandendu(!) devāsurāḥ ||

kalpān tālabhaṭīraḥ pramuditaḥ śrīsiddhiyogeśvaraṃ

krīḍānāta(!)kanāyako vijayate devo mahābhairavaṃ(!) <ref name="ftn1">Stanza is unmatrical</ref>

merupṛṣṭhe su⟨ṣā⟩[[khā]]sīnaṃ devadevaṃ triya(!)mbakaṃ |

śaṃkaraṃ paripra(!)pṛccha(!) pārvatī parameśvaraṃ ||

śrīpārvvatyūvāca ||

bhagavan sarvadharmajña⟨ḥ⟩ sarvaśāstrāgamādiṣu |

āpad uddhāra⟨maṃ⟩ṇaṃ mantraṃ sarvasiddhipradaṃ nṛṇāṃ | (fol. 1r1–6)

End

udya[d] bhāskarasannibhaṃ trinayanaṃ raktāṅgarāgasrajaṃ |

smarāsyavaradaṃ kapālam abhayaṃ śūlaṃ dadhāna(!) karai[ḥ] |

nīlag[r]īvam udārabhūṣanaśataṃ śītāśuṣaṇḍojvalaṃ(!)

bandhūkāraṇavāsa me bhayaharaṃ devaṃ sadā bhābhavet(!)<ref name="ftn2">possibly for bhāvayet</ref> (fol. 8r4–8v1)

Colophon

iti śrīrudrayāmale amṛtasāre dvāra(!) āpad urddhāraṇaṃ(!) mahābhairavastotraṃ samāpta⟨ḥ⟩[ṃ] || śubham astu sarvadā manahola karmācāryana coyā thva || || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 8v1–3)

Microfilm Details

Reel No. B 359/2

Date of Filming 26-10-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 10-07-2009

Bibliography


<references/>