B 359-2 Antyeṣṭipaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 359/2
Title: Antyeṣṭipaddhati
Dimensions: 19 x 6.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1638
Remarks: AN: 5-1638
Reel No. B 359-2 Inventory No. 3384
Title Antyeṣṭipaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 19.0 x 6.5 cm
Folios 8
Lines per Folio 6
Foliation figures in middle right-hand margin and word ā is in the middle left-hand margin of the verso
Scribe Manohara Karmācārya
Place of Deposit NAK
Accession No. 1/1638
Manuscript Features
AN: 5-1638
Excerpts
Beginning
❖ oṃ namaḥ śrībhairavāya⟨ḥ⟩ ||
kvākāśaḥ kvaśamiraṇaḥ kva dahaṇaḥ kvāpaḥ kva viśvambharaḥ
ko brahmā kva janārddana[ḥ] kva ca nidhiḥ kvandendu(!) devāsurāḥ ||
kalpān tālabhaṭīraḥ pramuditaḥ śrīsiddhiyogeśvaraṃ
krīḍānāta(!)kanāyako vijayate devo mahābhairavaṃ(!) <ref name="ftn1">Stanza is unmatrical</ref>
merupṛṣṭhe su⟨ṣā⟩[[khā]]sīnaṃ devadevaṃ triya(!)mbakaṃ |
śaṃkaraṃ paripra(!)pṛccha(!) pārvatī parameśvaraṃ ||
śrīpārvvatyūvāca ||
bhagavan sarvadharmajña⟨ḥ⟩ sarvaśāstrāgamādiṣu |
āpad uddhāra⟨maṃ⟩ṇaṃ mantraṃ sarvasiddhipradaṃ nṛṇāṃ | (fol. 1r1–6)
End
udya[d] bhāskarasannibhaṃ trinayanaṃ raktāṅgarāgasrajaṃ |
smarāsyavaradaṃ kapālam abhayaṃ śūlaṃ dadhāna(!) karai[ḥ] |
nīlag[r]īvam udārabhūṣanaśataṃ śītāśuṣaṇḍojvalaṃ(!)
bandhūkāraṇavāsa me bhayaharaṃ devaṃ sadā bhābhavet(!)<ref name="ftn2">possibly for bhāvayet</ref> (fol. 8r4–8v1)
Colophon
iti śrīrudrayāmale amṛtasāre dvāra(!) āpad urddhāraṇaṃ(!) mahābhairavastotraṃ samāpta⟨ḥ⟩[ṃ] || śubham astu sarvadā manahola karmācāryana coyā thva || || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 8v1–3)
Microfilm Details
Reel No. B 359/2
Date of Filming 26-10-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 10-07-2009
Bibliography
<references/>